166

tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca //3.48//

pañcarūpendriyajayāt siddhīr āha --- tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca/ videhānām indriyāṇāṃ karaṇabhāvo vikaraṇabhāvaḥ/ deśaḥ kāśmīrādiḥ/ kālo 'tītādiḥ/ viṣayaḥ sūkṣmādiḥ/ sānvayendriyajayāt sarvaprakṛtivikāravaśitvaṃ pradhānajayaḥ/ tā etāḥ siddhayo madhupratīkā ity ucyante yogaśāstraniṣṇātaiḥ/ syād etad indriyajayād indriyāṇi saviṣayāṇi vaśyāni bhavantu, pradhānādīnāṃ tatkāraṇānāṃ kim āyātam ity ata āha --- etāś ceti/ karaṇānām indriyāṇāṃ pañca rūpāṇi grahaṇādīni teṣāṃ jayāt/ etad uktaṃ bhavati --- nendriyamātrajayasyaitāḥ siddhayo+api tu pañcarūpasya tadantargataṃ ca pradhānādīti //3.48//

sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca //3.49//

ta ete jñānakriyārūpaiśvaryahetavaḥ saṃyamāḥ sākṣāt pāramparyeṇa ca svasiddhyupasaṃhārasaṃpāditaśraddhādvāreṇa yadarthās tasyāḥ sattvapuruṣānyatākhyāter avāntaravibhūtīr darśayati --- sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca/ nirdhūtarajastamomalatayā vaiśāradyaṃ tataḥ parā vaśīkārasaṃjñā rajastamobhyām upaplutaṃ hi cittasattvam avaśyam āsīt tadupaśame tu tadvaśyaṃ yogino vaśinas tasmin vaśye yoginaḥ sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam/ etad eva vivṛṇoti --- sarvātmāna iti/ vyavasāyavyavaseyātmāno