atītānāgataṃ svarūpato+asty adhvabhedād dharmāṇām //4.12//

uttarasūtram avatārayituṃ śaṅkate --- nāstīti/ asata iti tu saṃpātāyātaṃ nidarśanāya vā/ atītānāgataṃ svarūpato 'sty adhvabhedād dharmāṇām/ nāsatām utpādo na satāṃ vināśaḥ kiṃ tu satām eva dharmāṇām adhvabhedapariṇāma evodayavyayāv iti sūtrārthaḥ/ anubhūtā prāptā yena vyaktis tat tathā/ saṃprati vyaktir nāstīti yāvat/ itaś ca traikālye 'pi dharmaḥ sann ity āha --- yadi ceti/ na hy asañjñānaviṣayaḥ saṃbhavatīti nirupākhyatvād viṣayāvabhāsaṃ hi vijñānaṃ nāsati viṣaye bhavati/ traikālyaviṣayaṃ ca vijñānaṃ yoginām asmadādīnāṃ ca vijñānam asati viṣaye notpannaṃ syāt/ utpadyate ca/ tasmād atītānāgate sāmānyarūpeṇa samanugate sta iti/ evam anubhavato jñānaṃ viṣayasattve hetur uktam/ uddeśyatvād apy anāgatasya viṣayatvena sattvam evety āha --- kiṃ ca bhogabhāgīyasyeti/ kuśalo nipuṇaḥ/ anuṣṭheye+api ca yad yan nimittaṃ tat sarvaṃ naimittike saty eva viśeṣam ādhatte/ yathā kāṇḍalāvavedādhyāyādayaḥ/ na khalv ete kāṇḍalāvādayo 'santam utpādayanti/ sata eva tu tatprāptivikārau kurvanti/ evaṃ kulālādayo+api sata eva ghaṭasya vartamānībhāvahetava ity āha --- sataś ceti/ yadi tu vartamānatvābhāvād atītānāgatayor asattvaṃ hanta bho vartamānasyāpy abhāvo+atītānāgatatvābhāvāt/ adhvaviśiṣṭatayā tu sattvaṃ trayāṇām apy aviśiṣṭam ity abhiprāyeṇāha 186 --- dharmī ceti/ pratyekam avasthānaṃ pratyavasthitir iti/ dravyata iti dravye dharmiṇi sārvavibhaktikas tasiḥ/ yady atītānāgatāv atītānāgatatve na stas tarhi vartamānasamaye tattvābhāvān na syātām ity ata āha --- ekasya ceti/ prakṛtam upasaṃharati --- iti nābhūtvā bhāva iti //4.12//