citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam //4.22//

syād etat/ yadi cittaṃ na svābhāsaṃ nāpi cittāntaravedyam ātmanāpi kathaṃ bhokṣyate cittam/ na khalv ātmanaḥ svayaṃprakāśasyāpy asti kācit kriyā/ na ca tām antareṇa kartā na cāsaṃbaddhaś cittena karmaṇā tasya bhoktātiprasaṅgād ity āśayavān pṛcchati --- 196 katham iti/ sūtreṇottaram āha --- citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam/ yat tad avocad vṛttisārūpyam itaratra yogasūtram 1.4 iti tad itaḥ samutthitam/ citeḥ svabuddhisaṃvedanaṃ buddhes tadākārāpattau citipratibimbādhāratayā tadrūpatāpattau satyām/ yathā hi candramasaḥ kriyām antareṇāpi saṃkrāntacandrapratibimbam amalaṃ jalam acalaṃ calam ivālavālam arālam iva candramasam avabhāsayati evaṃ vināpi citivyāpāram upasaṃkrāntacitipratibimbaṃ cittaṃ svagatayā kriyayā kriyāvatīm asaṃgatām api saṃgatāṃ citiśaktim avabhāsayad bhogyabhāvam āsādayad bhoktṛbhāvam āpādayati tasyā iti sūtrārthaḥ/ bhāṣyam apy etad artham asakṛt tatra tatra vyākhyātam iti na vyākhyātam atra/ buddhivṛttyaviśiṣṭatve jñānavṛtter āgamam udāharati --- tathā coktaṃ --- na pātālam iti/ śāśvatasya śivasya brahmaṇo viśuddhasvabhāvasya citicchāyāpannāṃ manovṛttim eva citicchāyāpannatvāc citer apy aviśiṣṭāṃ guhāṃ vedayante/ tasyām eva guhāyāṃ tad guhyaṃ brahma tadapanaye tu svayaṃprakāśam anāvaraṇam anupasargaṃ pradyotate caramadehasya bhagavata iti //4.22//