tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ //4.27//

syād etad viśeṣadarśanaṃ ced vivekaniṣṭhaṃ, na jātu cittaṃ vyutthitaṃ syāt/ dṛśyate cāsya bhikṣām aṭato vyutthitam ity ata āha --- tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ/ pratyayeti/ pratīyate yena sa pratyayaś cittasattvaṃ tasmād vivekaś citeḥ/ tena nimnasya jānāmīti sākṣānmokṣo vivicya darśito na jānāmīti mohas tanmūlāv ahaṃkāramamakārāv aham asmīti vā mameti vā darśitau/ kṣīyamāṇāni ca tāni bījāni ceti samāsaḥ/ pūrvasaṃskārebhyo vyutthānasaṃskārebhyaḥ //4.27//