8 ceti siddham/ nanu svasvāmisaṃbandho bhogahetur avidyānimitto 'vidyā tu kiṃnimittā na khalv animittaṃ kāryam utpadyate/ yathāhuḥ ---

svapnādivad avidyāyāḥ pravṛttis tasya kiṃkṛtā/

iti śaṅkām upasaṃhāravyājenoddharati --- tasmāc cittavṛttibodhe śāntaghoramūḍhākāracittavṛttyupabhoge+anādyavidyānimittatvād anādiḥ saṃyogo hetur avidyāvāsanayoś ca saṃtāno bījāṅkurasaṃtānavad anādir iti bhāvaḥ //1.4//

vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ //1.5//

syād etat puruṣo hi śakya upadiśyate/ na ca vṛttinirodho vṛttīr avijñāya śakyaḥ/ na ca sahasreṇāpi puruṣāyuṣair alam imāḥ kaścit parigaṇayitum/ asaṃkhyātāś ca kathaṃ niroddhavyā ity āśaṅkya tāsām iyattāsvarūpapratipādanaparaṃ sūtram avatārayati --- tāḥ punar niroddhavyā bahutve sati cittasya --- vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ/ vṛttirūpo+avayavy ekas tasya pramāṇādayo+avayavāḥ pañca/ tatas tadavayavā pañcatayī pañcāvayavā vṛttir bhavati/ tāś ca vṛttayaś caitramaitrādicittabhedād bahvya iti bahuvacanam upapannam/ etad uktaṃ bhavati --- caitro vā maitro vānyo vā kaścit sarveṣām eva teṣāṃ vṛttayaḥ pañcatayya eva nādhikā iti/ cittasyeti caikavacanaṃ jātyabhiprāyam/ cittānām iti tu draṣṭavyam/ tāsām avāntaraviśeṣam anuṣṭhānopayoginaṃ darśayati --- kliṣṭākliṣṭā iti/ akliṣṭā upādāya kliṣṭā niroddhavyās tā api pareṇa vairāgyeṇeti/ asya vyākhyānaṃ --- kleśahetukā iti/ kleśā asmitādayo hetavaḥ pravṛttikāraṇaṃ yāsāṃ vṛttīnāṃ tās tathoktāḥ/ yad vā puruṣārthapradhānasya rajastamomayīnāṃ hi vṛttīnāṃ kleśakāraṇatvena kleśāyaiva pravṛttiḥ/ kleśaḥ kliṣṭaṃ tad āsām astīti kliṣṭā iti/ yata eva kleśopārjanārtham amūṣāṃ pravṛttir ata eva karmāśayapracaye kṣetrībhūtāḥ/ pramāṇādinā khalv ayaṃ pratipattārtham avasāya tatra sakto dviṣṭo vā karmāśayam ācinotīti bhavanti dharmādharmapracayaprasavabhūmayo vṛttayaḥ kliṣṭā iti/ akliṣṭā vyācaṣṭe --- khyātiviṣayā iti/ vidhūtarajastamaso buddhisattvasya praśāntavāhinaḥ prajñāprasādaḥ khyātis tayā viṣayiṇyā tadviṣayaṃ sattvapuruṣavivekam upalakṣayati/ tena