9 sattvapuruṣavivekaviṣayā yato+ata eva guṇādhikāravirodhinyaḥ/ kāryārambhaṇaṃ hi guṇānām adhikāro vivekakhyātiparyavasānaṃ ca tad iti caritādhikārāṇāṃ guṇānām adhikāraṃ virundhantīti/ atas tā akliṣṭāḥ pramāṇaprabhṛtayo vṛttayaḥ/ syād etad vītarāgajanmādarśanāt kliṣṭavṛttaya eva sarve prāṇabhṛtaḥ/ na ca kliṣṭavṛttipravāhe bhavitum arhanty akliṣṭā vṛttayo na cāmūṣāṃ bhāve+api kāryakāritā virodhim adhyapātitvāt tasmāt kliṣṭānām akliṣṭābhir nirodhas tāsāṃ ca vairāgyeṇa pareṇeti manorathamātram ity ata āha --- kliṣṭapravāheti/ āgamānumānācāryopadeśapariśīlanalabdhajanmanī abhyāsavairāgye kliṣṭacchidram antarā tatra patitāḥ svayam akliṣṭā eva yady api kliṣṭapravāhapatitāḥ/ na khalu śālagrāme kirātaśatasaṃkīrṇe prativasann api brāhmaṇaḥ kirāto bhavati/ akliṣṭacchidreṣv iti nidarśanam/ kliṣṭāntaravartitayā ca kliṣṭābhir anabhibhūtā akliṣṭāḥ/ svasaṃskāraparipākakrameṇa kliṣṭā eva tāvad abhibhavantīty āha --- tathājātīyakā iti/ akliṣṭābhir vṛttibhir akliṣṭāḥ saṃskārā ity arthaḥ/ tad idaṃ vṛttisaṃskāracakram aniśam āvartate, ā nirodhasamādheḥ/ tad evaṃbhūtaṃ cittaṃ nirodhāvasthaṃ saṃskāraśeṣaṃ bhūtvātmakalpenāvatiṣṭhata ity āpātataḥ pralayaṃ vā gacchatīti paramārthataḥ/ piṇḍīkṛtya sūtrārtham āha --- tā iti/ pañcadhety arthakathanamātraṃ na tu śabdavṛttivyākhyānam/ tayapaḥ prakāre+asmaraṇāt //1.5//

pramāṇaviparyayavikalpanidrāsmṛtayaḥ //1.6//

tāḥ svasaṃjñābhir uddiśati --- pramāṇaviparyayavikalpanidrāsmṛtayaḥ/ nirdeśe yathāvacanaṃ vigrahaś cārthe dvaṃdvaḥ samāsa itaretarayoge/ yathā --- anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā yogasūtram 2.5 ity ukte+api na diṅmohālātacakrādivibhramā vyudasyanta evam ihāpi pramāṇādyabhidhāne+api vṛttyantarasadbhāvaśaṅkā na vyudasyateti tannirāsāya vaktavyaṃ pañcatayya iti/ etāvatya eva vṛttayo nāparāḥ santīti darśitaṃ bhavati //1.6//

pratyakṣānumānāgamāḥ pramāṇāni //1.7//

tatra pramāṇavṛttiṃ vibhajan sāmānyalakṣaṇam āha --- pratyakṣānumānāgamāḥ pramāṇāni/ anadhigatatattvabodhaḥ