virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo+anyaḥ //1.18//

kramaprāptam asaṃprajñātam avatārayituṃ pṛcchati --- atheti/ virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo+anyaḥ/ pūrvapadenopāyakathanam uttarābhyāṃ ca svarūpakathanam/ madhyamaṃ padaṃ vivṛṇoti --- sarvavṛttīti/ prathamaṃ padaṃ vyācaṣṭe --- tasya param iti/ virāmo vṛttīnām abhāvas tasya pratyayaḥ kāraṇaṃ tasyābhyāsas tadanuṣṭhānaṃ paunaḥpunyaṃ tad eva pūrvaṃ yasya sa tathoktaḥ/ athāparaṃ vairāgyaṃ nirodhakāraṇaṃ kasmān na bhavatīty ata āha --- sālambano hīti/ kāryasarūpaṃ kāraṇaṃ 21 yujyate na virūpam/ virūpaṃ cāparaṃ vairāgyaṃ sālambanaṃ nirālambanasamādhinā kāryeṇa/ tasmān nirālambanād eva jñānaprasādamātrāt tasyotpattir yuktā/ dharmameghasamādhir eva hi nitāntavigalitarajastamomalād buddhisattvād upajātas tattadviṣayātikrameṇa pravartamāno+ananto viṣayāvadyadarśī samastaviṣayaparityāgāc ca svarūpapratiṣṭhaḥ san nirālambanaḥ saṃskāramātraśeṣasya nirālambanasya samādheḥ kāraṇam upapadyate sārūpyād iti/ ālambanīkaraṇam āśrayaṇam abhāvaprāptam iva vṛttirūpakāryākaraṇān nirbījo nirālambanaḥ/ athavā bījaṃ kleśakarmāśayās te niṣkrāntā yasmāt sa tathā //1.18//