viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī //1.35//

sthityupāyāntaram āha --- viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī/ vyācaṣṭe --- nāsikāgre dhārayata iti/ dhāraṇādhyānasamādhīn kurvatas tajjayādyā divyagandhasaṃvittatsākṣātkāraḥ/ evam anyāsv api pravṛttiṣu yojyam/ etac cāgamāt pratyetavyaṃ nopapattitaḥ/ syād etat kim etādṛgbhir vṛttibhiḥ kaivalyaṃ pratyanupayoginībhir ity ata āha --- etā vṛttayo+alpenaiva kālenotpannāś cittam īśvaraviṣayāyāṃ vā vivekakhyātiviṣayāyāṃ 39 vā sthitau nibadhnanti/ nanv anyaviṣayā vṛttiḥ katham anyatra sthitiṃ nibadhnātīty ata āha --- saṃśayaṃ vidhamanti apasārayanti ata eva samādhiprajñāyām iti/ vṛttyantarāṇām apy āgamasiddhānāṃ viṣayavattvam atidiśati --- eteneti/ nanv āgamādibhir avagateṣv artheṣu kutaḥ saṃśaya ity ata āha --- yady api hīti/ śraddhāmūlo hi yoga upadiṣṭārthaikadeśapratyakṣīkaraṇe ca śraddhātiśayo jāyate/ tanmūlāś ca dhyānādayo+asyāpratyūhaṃ bhavantīty arthaḥ //1.35//