viśokā vā jyotiṣmatī //1.36//

viśokā vā jyotiṣmatī/ vigataśokā duḥkharahitā jyotiṣmatī jyotir asyā astīti jyotiṣmatī prakāśarūpā/ hṛdayapuṇḍarīka iti/ udarorasor madhye yat padmam adhomukhaṃ tiṣṭhaty aṣṭadalaṃ recakaprāṇāyāmena tad ūrdhvamukhaṃ kṛtvā tatra cittaṃ dhārayet/ tanmadhye sūryamaṇḍalam akāro jāgaritasthānaṃ tasyopari candramaṇḍalam ukāraḥ svapnasthānam/ tasyopari vahnimaṇḍalaṃ makāraḥ suṣuptisthānam/ tasyopari paravyomātmakaṃ brahmanādaṃ turīyasthānam ardhamātram udāharanti brahmavādinaḥ/ tatra karṇikāyām ūrdhvamukhī sūryādimaṇḍalamadhyagā brahmanāḍī/ tato+apy ūrdhvaṃ pravṛttā suṣumnā nāma nāḍī/ 40 tayā khalu bāhyāny api sūryādīni maṇḍalāni protāni/ sa hi cittasthānam/ tasyāṃ dhārayato yoginaś cittasaṃvid upajāyate/ upapattipūrvakaṃ buddhisaṃvida ākāram ādarśayati --- buddhisattvaṃ hīti/ ākāśakalpam iti vyāpitām āha/ sūryādīnāṃ prabhās tāsāṃ rūpaṃ tadākāreṇa vikalpate nānārūpā bhavati/ manaś cātra buddhir abhimataṃ na tu mahattattvam/ tasya ca suṣumnāsthasya vaikārikāhaṃkārajanmanaḥ sattvabahulatayā jyotīrūpatā vivakṣitā/ tattadviṣayagocaratayā ca vyāpitvam api siddham/ asmitākārye manasi samāpattiṃ darśayitvāsmitāsamāpatteḥ svarūpam āha --- tatheti/ śāntam apagatarajastamastaraṅgam/ anantaṃ vyāpi/ asmitāmātraṃ na punar nānāprabhārūpam/ āgamāntareṇa svamataṃ samīkaroti --- yatredam uktaṃ pañcaśikhena tam aṇuṃ duradhigamatvād ātmānam ahaṃkārāspadam anuvidyānucintyāsmītyevaṃ tāvat saṃjānīta iti/ syād etat/ nānāprabhārūpā bhavatu jyotiṣmatī katham asmitāmātrarūpā jyotiṣmatīty ata āha --- eṣā dvayīti/ vidhūtarajastamomalāsmitaiva sattvamayī jyotir iti bhāvaḥ/ dvividhāyā api jyotiṣmatyāḥ phalam āha --- yayeti //1.36//