bāhyābhyantaraviṣayākṣepī caturthaḥ //2.51//

evaṃ trayo viśeṣā lakṣitāḥ/ caturthaṃ lakṣayati --- bāhyābhyantaraviṣayākṣepī caturthaḥ/ vyācaṣṭe --- deśakālasaṃkhyābhir iti/ ākṣipto 'bhyāsavaśīkṛtād rūpād avaropitaḥ so+api dīrghasūkṣma eva tatpūrvako bāhyābhyantaraviṣayaprāṇāyāmo deśakālasaṃkhyādarśanapūrvakaḥ/ na cāsau caturthas tṛtīya iva sakṛtprayatnād ahnāya jāyate kiṃ tv abhyasyamānas tāṃ tām avasthām āpannas tattadavasthāvijayānukrameṇa bhavatīty āha --- bhūmijayād iti/ nanūbhayor gatyabhāvaḥ stambhavṛttāv apy astīti ko+asmād asya viśeṣa ity ata āha --- tṛtīya iti/ anālocanapūrvaḥ sakṛtprayatnanirvartitas 113 tṛtīyaḥ/ caturthas tv ālocanapūrvo bahuprayatnanirvartanīya iti viśeṣaḥ/ tayoḥ pūrakarecakayor viṣayo+anālocito+ayaṃ tu deśakālasaṃkhyābhir ālocita ity arthaḥ //2.51//