avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām //2.4//

heyānāṃ kleśānām avidyāmūlatvaṃ darśayati --- avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām/ tatra kā prasuptir iti/ svocitām arthakriyām akurvatāṃ kleśānāṃ sadbhāve na pramāṇam astīty abhiprāyaḥ pṛcchataḥ/ uttaraṃ --- cetasīti/ mā nāmārthakriyāṃ kārṣuḥ kleśā videhaprakṛtilayānāṃ bījabhāvaṃ prāptās tu te śaktimātreṇa santi kṣīra iva dadhi/ na hi vivekakhyāter anyad asti kāraṇaṃ tadvandhyatāyām/ ato videhaprakṛtilayā vivekakhyātivirahiṇaḥ 59 prasuptakleśā na yāvat tadavadhikālaṃ prāpnuvanti/ tatprāptau tu punarāvṛttāḥ santaḥ kleśās teṣu teṣu viṣayeṣu saṃmukhībhavanti/ śaktimātreṇa pratiṣṭhā yeṣāṃ te tathoktāḥ/ tad anenotpattiśaktir uktā/ bījabhāvopagama iti ca kāryaśaktir iti/ nanu vivekakhyātimato+api kleśāḥ kasmān na prasuptā ity ata āha --- prasaṃkhyānavata iti/ caramadeho na tasya dehāntaram utpatsyate yadapekṣayāsya dehaḥ pūrva ity arthaḥ/ nānyatra videhādiṣv ity arthaḥ/ nanu sato nātyantavināśa iti kim iti tadīyayogarddhibalena viṣayasaṃmukhībhāve na kleśāḥ prabudhyanta ity ata āha --- satām iti/ santu kleśā dagdhas tv eṣāṃ prasaṃkhyānāgninā bījabhāva ity arthaḥ/ kleśapratipakṣaḥ kriyāyogas tasya bhāvanam anuṣṭhānaṃ tenopahatās tanavaḥ/ athavā samyagjñānam avidyāyāḥ pratipakṣo bhedadarśanam asmitāyā mādhyasthyaṃ rāgadveṣayor anubandhabuddhinivṛttir abhiniveśasyeti/ vicchittim āha --- tatheti/ kleśānām anyatamena samudācaratābhibhavād vātyantaviṣayasevayā vā vicchidya vicchidya tena tenātmanā samudācaranty āvirbhavanti vājīkaraṇādyupayogena vābhibhāvakadaurbalyena veti/ vīpsayā vicchedasamudācārayoḥ paunaḥpunyaṃ darśayatā yathoktāt prasuptād bheda uktaḥ/ rāgeṇa vā samudācaratā vijātīyaḥ krodho+abhibhūyate sajātīyena vā viṣayāntaravartinā rāgeṇaiva viṣayāntaravartī rāgo+abhibhūyata ity āha --- rāgeti/ bhaviṣyadvṛttes trayī gatir yathāyogaṃ veditavyety āha --- 60 sa hīti/ bhaviṣyadvṛttikleśamātraparāmarśi sarvanāma na caitrarāgaparāmarśi tasya vicchinnatvād eveti/ udāram āha --- viṣaya iti/ nanūdāra eva puruṣān kliśnātīti bhavatu kleśo+anye tv akliśnantaḥ kathaṃ kleśā ity ata āha --- sarva evaita iti/ kleśaviṣayatvaṃ kleśapadavācyatvaṃ nātikrāmanty udāratām āpadyamānāḥ/ ata eva te+api heyā iti bhāvaḥ/ kleśatvenaikatāṃ manyamānaś codayati --- kas tarhīti/ kleśatvena samānatve+api yathoktāvasthābhedād viśeṣa iti pariharati --- ucyate satyam iti/ syād etat/ avidyāto bhavantu kleśāḥ, tathāpy avidyānivṛttau kasmān nivartante/ na khalu paṭaḥ kuvindanivṛttau nivartata ity ata āha --- sarva eveti/ bhedā iva bhedās tadavinirbhāgavartina iti yāvat/ pṛcchati --- kasmāt/ uttaraṃ --- sarveṣv iti/ tad eva sphuṭayati --- yad iti/ ākāryate samāropyate/ śeṣaṃ sugamam/

"prasuptās tattvalīnānāṃ tanvavasthāś ca yoginām/ vicchinnodārarūpāś ca kleśā viṣayasaṅginām" iti saṃgrahaḥ //2.4//