77 yatheti/ catvāro vyūhāḥ saṃkṣiptāvayavaracanā yasya tat tathoktam/ nanu duḥkhaṃ heyam uktvā saṃsāraṃ heyam abhidadhataḥ kuto na virodha ity ata āha --- tatra duḥkhabahula iti/ yatkṛtvāvidyā saṃsāraṃ karoti tad asyā avāntaravyāpāraṃ saṃsārahetum āha --- pradhānapuruṣayor iti/ mokṣasvarūpam āha --- saṃyogasyeti/ mokṣopāyam āha --- hānopāya iti/ kecit paśyanti, hātuḥ svarūpoccheda eva mokṣaḥ/ yathāhuḥ ---

"pradīpasyeva nirvāṇaṃ vimokṣas tasya cetasaḥ" iti/

anye tu savāsanakleśasamucchedād viśuddhavijñānotpāda eva mokṣa ity ācakṣate tān pratyāha --- tatreti/ tatra hānaṃ tāvad dūṣayati --- hāne tasyeti/ na hi prekṣāvān kaścid ātmocchedāya yatate/ nanu dṛśyante tīvragadonmūlitasakalasukhāṃ duḥkhamayīm iva mūrtim udvahantaḥ svocchedāya yatamānāḥ/ satyam/ kecid eva te, na tv evaṃ saṃsāriṇo vividhavicitradevādyānandabhogabhāginas te 'pi ca mokṣamāṇā dṛśyante tasmād apuruṣārthatvaprasakter na hātuḥ svarūpocchedo mokṣo+abhyupeyaḥ/ astu tarhi hātuḥ svarūpam upādeyam ity ata āha --- upādāne ca hetuvādaḥ/ upādāne hi kāryatvenānityatve sati mokṣatvād eva cyaveta/ amṛtatvaṃ hi mokṣaḥ/ nāpi viśuddho vijñānasaṃtāno bhavaty amṛtaḥ/ saṃtānibhyo vyatiriktasya saṃtānasya vastusato'bhāvāt/ saṃtānināṃ cānityatvāt/ tasmāt tathā yatitavyaṃ yathā śāśvatavādo bhavati/ tathā ca puruṣārthatāpavargasyety āha --- ubhayapratyākhyāna iti/ tasmāt svarūpāvasthānam evātmano mokṣa iti/ etad eva samyagdarśanam //2.15//

heyaṃ duḥkham anāgatam //2.16//

tad etac chāstraṃ caturvyūham ity abhidhīyate --- heyaṃ duḥkham anāgatam/ anāgatam ity atītavartamāne