vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //2.34//

tatra vitarkāṇāṃ svarūpaprakārakāraṇadharmaphalabhedān pratipakṣabhāvānāviṣayān pratipakṣabhāvanāsvarūpābhidhitsayā sūtreṇāha --- vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam/ vyācaṣṭe --- tatra hiṃseti/ prāṇabhṛdbhedasyāparisaṃkhyeyatvān niyamavikalpasamuccayāḥ saṃbhavino hiṃsādiṣu/ tatrādharmatas tamaḥsamudreke sati caturvidhaviparyayalakṣaṇasyājñānasyāpy udaya ity ajñānaphalatvam apy eteṣām iti/ duḥkhājñānānantaphalatvam eva hi pratipakṣabhāvanaṃ tadvaśād ebhyo nivṛtter iti/ tad eva pratipakṣabhāvanaṃ sphorayati --- vadhyasya paśvāder vīryaṃ prayatnaṃ kāyavyāpārahetuṃ 106 prathamam ākṣipati yūpaniyojanena/ tena hi paśor aprāgalbhyaṃ bhavati/ śeṣam atisphuṭam //2.34//