ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ //2.35//

uktā yamaniyamās tadapavādakānāṃ ca vitarkāṇāṃ pratipakṣabhāvanāto hānir uktā, saṃpraty apratyūhaṃ yamaniyamābhyāsāt tatsiddhiparijñānasūcakāni cihnāny upanyasyati yatparijñānād yogī tatra tatra kṛtakṛtyaḥ kartavyeṣu pravartata ity āha (ti) --- yadeti (pratipakṣeti)/ ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ/ śāśvatikavirodhā apy aśvamahiṣamūṣakamārjārāhinakulādayo 'pi bhagavataḥ pratiṣṭhitāhiṃsasya saṃnidhānāt taccittānukāriṇo vairaṃ parityajantīti //2.35//