tatra sthitau yatno+abhyāsaḥ //1.13//

tatrābhyāsasya svarūpaprayojanābhyāṃ lakṣaṇam āha --- tatra sthitau yatno+abhyāsaḥ/ tad vyācaṣṭe --- cittasyāvṛttikasya rājasatāmasavṛttirahitasya praśāntavāhitā vimalatā sāttvikavṛttivāhitaikāgratā sthitiḥ/ tadartha iti/ sthitāv iti nimittasaptamī 17 vyākhyātā/ yathā "carmaṇi dvīpinaṃ hanti" iti/ prayatnam eva paryāyābhyāṃ viśadayati --- vīryam utsāha iti/ tasyecchāyonitām āha --- tatsaṃpipādayiṣayā/ tad iti sthitiṃ parāmṛśati/ prayatnasya viṣayam āha --- tatsādhaneti/ sthitisādhanāny antaraṅgabahiraṅgāṇi yamaniyamādīni/ sādhanagocaraḥ kartṛvyāpāro na phalagocara iti //1.13//