dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam //1.15//

vairāgyam āha --- dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam/ cetanācetaneṣu dṛṣṭaviṣayeṣu vitṛṣṇatām āha --- striya iti/ aiśvaryam ādhipatyam/ anuśravo vedas tato+adhigatā ānuśravikāḥ svargādayaḥ/ tatrāpi vaitṛṣṇyam āha --- svargeti/ deharahitā videhāḥ karaṇeṣu līnās teṣāṃ bhāvo vaidehyam/ anye tu prakṛtim evātmānam abhimanyamānāḥ prakṛtyupāsakāḥ prakṛtau sādhikārāyām eva līnās teṣāṃ bhāvaḥ prakṛtilayatvaṃ tatprāptiviṣaye, ānuśravikaviṣaye vitṛṣṇasyānuśravikaviṣaye vitṛṣṇo hi svargādiprāptiviṣaye vitṛṣṇa ity ucyate/ nanu yadi vaitṛṣṇyamātraṃ vairāgyaṃ hanta viṣayāprāptāv 18 api tad astīti vairāgyaṃ syād ity ata āha --- divyādivyeti/ na vaitṛṣṇyamātraṃ vairāgyam api tu divyādivyaviṣaysaṃprayoge 'pi cittasyānābhogātmikā/ tām eva spaṣṭayati --- heyopādeyaśūnyā/ āsaṅgadveṣarahitopekṣābuddhir vaśīkārasaṃjñā/ kutaḥ punar iyam ity atrāha --- prasaṃkhyānabalād iti/ tāpatrayaparītatā viṣayāṇāṃ doṣas tatparibhāvanayā tatsākṣātkāraḥ prasaṃkhyānaṃ tadbalād ity arthaḥ/ yatamānasaṃjñā, vyatirekasaṃjñā, ekendriyasaṃjñā, vaśīkārasaṃjñā ceti catasraḥ saṃjñā ity āgaminaḥ/ rāgādayaḥ khalu kaṣāyāś cittavartinas tair indriyāṇi yathāsvaṃ viṣayeṣu pravartante, tan mā pravartiṣatendriyāṇi tattadviṣayeṣv iti tatparipācanāyārambhaḥ prayatnaḥ sā yatamānasaṃjñā/ tadārambhe sati kecit kaṣāyāḥ pakvāḥ pacyante pakṣyante ca kecit/ tatra pakṣyamāṇebhyaḥ pakvānāṃ vyatirekeṇāvadhāraṇaṃ vyatirekasaṃjñā/ indriyapravartanāsamarthatayā pakvānām autsukyamātreṇa manasi vyavasthānam ekendriyasaṃjñā/ autsukyamātrasyāpi nivṛttir upasthiteṣv api divyādivyaviṣayeṣūpekṣābuddhiḥ saṃjñātrayāt parā vaśīkārasaṃjñā/ etayaiva ca pūrvāsāṃ caritārthatvān na tāḥ pṛthag uktā iti sarvam avadātam //1.15//