tīvrasaṃvegānām āsannaḥ //1.21//

nanu śraddhādayaś ced yogopāyās tarhi sarveṣām aviśeṣeṇa samādhitatphale syātām/ dṛśyate tu kasyacit siddhiḥ kasyacid asiddhiḥ kasyacic cireṇa siddhiḥ kasyacic ciratareṇa kasyacit kṣipram ity ata āha --- te khalu nava yogina iti/ upāyāḥ śraddhādayo mṛdumadhyādhimātrāḥ prāgbhavīyasaṃskārādṛṣṭavaśād yeṣāṃ te tathoktāḥ/ saṃvego vairāgyaṃ tasyāpi mṛdumadhyatīvratā prāgbhavīyavāsanādṛṣṭavaśād eveti teṣu yādṛśāṃ kṣepīyasī siddhis tān darśayati sūtreṇa --- tīvrasaṃvegānām āsanna iti sūtram/ śeṣaṃ bhāṣyam/ samādheḥ saṃprajñātasya phalam asaṃprajñātas tasyāpi kaivalyam //1.21// 24