maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś cittaprasādanam //1.33//

aparikarmitamanaso+asūyādimataḥ samādhitadupāyasaṃpattyanutpādāc cittaprasādanopāyān asūyādivirodhinaḥ pratipādayitum upakramate --- yasya cittasyāvasthitasyedam iti/ maitrīkaruṇetyādiprasādanāntam/ sukhiteṣu maitrīṃ sauhārdaṃ bhāvayata īrṣyākāluṣyaṃ nivartate cittasya/ duḥkhiteṣu ca karuṇām ātmanīva parasmin duḥkhaprahāṇecchāṃ bhāvayataḥ parāpakāracikīrṣākāluṣyaṃ cetaso nivartate/ puṇyaśīleṣu prāṇiṣu muditāṃ harṣaṃ bhāvayato+asūyākāluṣyaṃ cetaso nivartate/ apuṇyaśīleṣu copekṣāṃ mādhyasthyaṃ bhāvayato+amarṣakāluṣyaṃ 38 cetaso nivartate/ tataś cāsya rājasatāmasadharmanivṛttau sāttvikaḥ śuklo dharma upajāyate/ sattvotkarṣasaṃpannaḥ saṃbhavati vṛttinirodhapakṣe/ tasya prasādasvābhāvyāc cittaṃ prasīdati/ prasannaṃ ca vakṣyamāṇebhya upāyebhya ekāgraṃ sthitipadaṃ labhate/ asatyāṃ punar maitryādibhāvanāyāṃ na ta upāyāḥ sthityai kalpanta iti //1.33//