91 uktam/ kathaṃ punar darśanakāryāvasānatvaṃ saṃyogasyety ata āha --- darśanam iti/ tataḥ kim ity ata āha --- adarśanam avidyā saṃyoganimittam ity uktam/ uktam arthaṃ spaṣṭayati --- nātreti/ nanu darśanam adarśanaṃ virodhi nivartayatu bandhasya kuto nivṛttir ity ata āha --- darśanasyeti/ buddhyādiviviktasyātmanaḥ svarūpāvasthānaṃ mokṣa ukto na tasya sādhanaṃ darśanam api tv adarśananivṛtter ity arthaḥ/ asādhāraṇaṃ saṃyogahetum adarśanaviśeṣaṃ grahītum adarśanamātraṃ vikalpayati --- kiṃ cedam iti/ paryudāsaṃ gṛhītvāha --- kiṃ guṇānām adhikāraḥ kāryārambhaṇasāmarthyaṃ tato hi saṃyogaḥ saṃsārahetur upajāyate/ prasajyapratiṣedhaṃ gṛhītvā dvitīyaṃ vikalpam āha --- āhosvid iti/ darśito viṣayaḥ śabdādiḥ sattvapuruṣānyatā ca yena cittena tasya tadviṣayasyānutpādaḥ/ etad eva sphorayati --- svasmin dṛśye śabdādau sattvapuruṣānyatāyāṃ ceti/ tāvad eva pradhānaṃ viceṣṭate na yāvad dvividhaṃ darśanam abhinirvartayati/ niṣpāditobhayadarśanaṃ tu nivartata iti/ paryudāsa eva tṛtīyaṃ vikalpam āha --- kim arthavattā guṇānām/ satkāryavādasiddhau hi bhāvināv api bhogāpavargārthāv avyapadeśyatayā sta ity arthaḥ/ paryudāsa eva caturthaṃ vikalpam āha --- athāvidyā pratisargakāle svacittena saha niruddhā pradhānasāmyam āgatā vāsanārūpeṇa svacittotpattibījam/ tena darśanād anyāvidyāvāsanaivādarśanam uktā/ paryudāsa eva pañcamaṃ vikalpam āha --- kiṃ sthitisaṃskārasya pradhānavartinaḥ sāmyapariṇāmaparamparāvahinaḥ kṣaye gatir mahadādivikārārambhas taddhetuḥ saṃskāraḥ pradhānasya gatisaṃskāras tasyābhivyaktiḥ